स्पृहा શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्पृहा
स्पृहे
स्पृहाः
સંબોધન
स्पृहे
स्पृहे
स्पृहाः
દ્વિતીયા
स्पृहाम्
स्पृहे
स्पृहाः
તૃતીયા
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
ચતુર્થી
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
પંચમી
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
ષષ્ઠી
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
સપ્તમી
स्पृहायाम्
स्पृहयोः
स्पृहासु
એક.
દ્વિ
બહુ.
પ્રથમા
स्पृहा
स्पृहे
स्पृहाः
સંબોધન
स्पृहे
स्पृहे
स्पृहाः
દ્વિતીયા
स्पृहाम्
स्पृहे
स्पृहाः
તૃતીયા
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
ચતુર્થી
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
પંચમી
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
ષષ્ઠી
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
સપ્તમી
स्पृहायाम्
स्पृहयोः
स्पृहासु
અન્ય