Declension of सैनिक
(Masculine)
Singular
Dual
Plural
Nominative
सैनिकः
सैनिकौ
सैनिकाः
Vocative
सैनिक
सैनिकौ
सैनिकाः
Accusative
सैनिकम्
सैनिकौ
सैनिकान्
Instrumental
सैनिकेन
सैनिकाभ्याम्
सैनिकैः
Dative
सैनिकाय
सैनिकाभ्याम्
सैनिकेभ्यः
Ablative
सैनिकात् / सैनिकाद्
सैनिकाभ्याम्
सैनिकेभ्यः
Genitive
सैनिकस्य
सैनिकयोः
सैनिकानाम्
Locative
सैनिके
सैनिकयोः
सैनिकेषु
Sing.
Dual
Plu.
Nomin.
सैनिकः
सैनिकौ
सैनिकाः
Vocative
सैनिक
सैनिकौ
सैनिकाः
Accus.
सैनिकम्
सैनिकौ
सैनिकान्
Instrum.
सैनिकेन
सैनिकाभ्याम्
सैनिकैः
Dative
सैनिकाय
सैनिकाभ्याम्
सैनिकेभ्यः
Ablative
सैनिकात् / सैनिकाद्
सैनिकाभ्याम्
सैनिकेभ्यः
Genitive
सैनिकस्य
सैनिकयोः
सैनिकानाम्
Locative
सैनिके
सैनिकयोः
सैनिकेषु