Declension of सुखदा

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
सुखदा
सुखदे
सुखदाः
Vocative
सुखदे
सुखदे
सुखदाः
Accusative
सुखदाम्
सुखदे
सुखदाः
Instrumental
सुखदया
सुखदाभ्याम्
सुखदाभिः
Dative
सुखदायै
सुखदाभ्याम्
सुखदाभ्यः
Ablative
सुखदायाः
सुखदाभ्याम्
सुखदाभ्यः
Genitive
सुखदायाः
सुखदयोः
सुखदानाम्
Locative
सुखदायाम्
सुखदयोः
सुखदासु
 
Sing.
Dual
Plu.
Nomin.
सुखदा
सुखदे
सुखदाः
Vocative
सुखदे
सुखदे
सुखदाः
Accus.
सुखदाम्
सुखदे
सुखदाः
Instrum.
सुखदया
सुखदाभ्याम्
सुखदाभिः
Dative
सुखदायै
सुखदाभ्याम्
सुखदाभ्यः
Ablative
सुखदायाः
सुखदाभ्याम्
सुखदाभ्यः
Genitive
सुखदायाः
सुखदयोः
सुखदानाम्
Locative
सुखदायाम्
सुखदयोः
सुखदासु


Others