सुकान्त శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुकान्तः
सुकान्तौ
सुकान्ताः
సంబోధన
सुकान्त
सुकान्तौ
सुकान्ताः
ద్వితీయా
सुकान्तम्
सुकान्तौ
सुकान्तान्
తృతీయా
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
చతుర్థీ
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
పంచమీ
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
షష్ఠీ
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
సప్తమీ
सुकान्ते
सुकान्तयोः
सुकान्तेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सुकान्तः
सुकान्तौ
सुकान्ताः
సంబోధన
सुकान्त
सुकान्तौ
सुकान्ताः
ద్వితీయా
सुकान्तम्
सुकान्तौ
सुकान्तान्
తృతీయా
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
చతుర్థీ
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
పంచమీ
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
షష్ఠీ
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
సప్తమీ
सुकान्ते
सुकान्तयोः
सुकान्तेषु
ఇతరులు