Declension of सीक
(Masculine)
Singular
Dual
Plural
Nominative
सीकः
सीकौ
सीकाः
Vocative
सीक
सीकौ
सीकाः
Accusative
सीकम्
सीकौ
सीकान्
Instrumental
सीकेन
सीकाभ्याम्
सीकैः
Dative
सीकाय
सीकाभ्याम्
सीकेभ्यः
Ablative
सीकात् / सीकाद्
सीकाभ्याम्
सीकेभ्यः
Genitive
सीकस्य
सीकयोः
सीकानाम्
Locative
सीके
सीकयोः
सीकेषु
Sing.
Dual
Plu.
Nomin.
सीकः
सीकौ
सीकाः
Vocative
सीक
सीकौ
सीकाः
Accus.
सीकम्
सीकौ
सीकान्
Instrum.
सीकेन
सीकाभ्याम्
सीकैः
Dative
सीकाय
सीकाभ्याम्
सीकेभ्यः
Ablative
सीकात् / सीकाद्
सीकाभ्याम्
सीकेभ्यः
Genitive
सीकस्य
सीकयोः
सीकानाम्
Locative
सीके
सीकयोः
सीकेषु
Others