Declension of सीकमान
(Masculine)
Singular
Dual
Plural
Nominative
सीकमानः
सीकमानौ
सीकमानाः
Vocative
सीकमान
सीकमानौ
सीकमानाः
Accusative
सीकमानम्
सीकमानौ
सीकमानान्
Instrumental
सीकमानेन
सीकमानाभ्याम्
सीकमानैः
Dative
सीकमानाय
सीकमानाभ्याम्
सीकमानेभ्यः
Ablative
सीकमानात् / सीकमानाद्
सीकमानाभ्याम्
सीकमानेभ्यः
Genitive
सीकमानस्य
सीकमानयोः
सीकमानानाम्
Locative
सीकमाने
सीकमानयोः
सीकमानेषु
Sing.
Dual
Plu.
Nomin.
सीकमानः
सीकमानौ
सीकमानाः
Vocative
सीकमान
सीकमानौ
सीकमानाः
Accus.
सीकमानम्
सीकमानौ
सीकमानान्
Instrum.
सीकमानेन
सीकमानाभ्याम्
सीकमानैः
Dative
सीकमानाय
सीकमानाभ्याम्
सीकमानेभ्यः
Ablative
सीकमानात् / सीकमानाद्
सीकमानाभ्याम्
सीकमानेभ्यः
Genitive
सीकमानस्य
सीकमानयोः
सीकमानानाम्
Locative
सीकमाने
सीकमानयोः
सीकमानेषु
Others