Declension of सिन
(Masculine)
Singular
Dual
Plural
Nominative
सिनः
सिनौ
सिनाः
Vocative
सिन
सिनौ
सिनाः
Accusative
सिनम्
सिनौ
सिनान्
Instrumental
सिनेन
सिनाभ्याम्
सिनैः
Dative
सिनाय
सिनाभ्याम्
सिनेभ्यः
Ablative
सिनात् / सिनाद्
सिनाभ्याम्
सिनेभ्यः
Genitive
सिनस्य
सिनयोः
सिनानाम्
Locative
सिने
सिनयोः
सिनेषु
Sing.
Dual
Plu.
Nomin.
सिनः
सिनौ
सिनाः
Vocative
सिन
सिनौ
सिनाः
Accus.
सिनम्
सिनौ
सिनान्
Instrum.
सिनेन
सिनाभ्याम्
सिनैः
Dative
सिनाय
सिनाभ्याम्
सिनेभ्यः
Ablative
सिनात् / सिनाद्
सिनाभ्याम्
सिनेभ्यः
Genitive
सिनस्य
सिनयोः
सिनानाम्
Locative
सिने
सिनयोः
सिनेषु
Others