Declension of सिन्वान
(Masculine)
Singular
Dual
Plural
Nominative
सिन्वानः
सिन्वानौ
सिन्वानाः
Vocative
सिन्वान
सिन्वानौ
सिन्वानाः
Accusative
सिन्वानम्
सिन्वानौ
सिन्वानान्
Instrumental
सिन्वानेन
सिन्वानाभ्याम्
सिन्वानैः
Dative
सिन्वानाय
सिन्वानाभ्याम्
सिन्वानेभ्यः
Ablative
सिन्वानात् / सिन्वानाद्
सिन्वानाभ्याम्
सिन्वानेभ्यः
Genitive
सिन्वानस्य
सिन्वानयोः
सिन्वानानाम्
Locative
सिन्वाने
सिन्वानयोः
सिन्वानेषु
Sing.
Dual
Plu.
Nomin.
सिन्वानः
सिन्वानौ
सिन्वानाः
Vocative
सिन्वान
सिन्वानौ
सिन्वानाः
Accus.
सिन्वानम्
सिन्वानौ
सिन्वानान्
Instrum.
सिन्वानेन
सिन्वानाभ्याम्
सिन्वानैः
Dative
सिन्वानाय
सिन्वानाभ्याम्
सिन्वानेभ्यः
Ablative
सिन्वानात् / सिन्वानाद्
सिन्वानाभ्याम्
सिन्वानेभ्यः
Genitive
सिन्वानस्य
सिन्वानयोः
सिन्वानानाम्
Locative
सिन्वाने
सिन्वानयोः
सिन्वानेषु
Others