Declension of सिन्वनीय
(Masculine)
Singular
Dual
Plural
Nominative
सिन्वनीयः
सिन्वनीयौ
सिन्वनीयाः
Vocative
सिन्वनीय
सिन्वनीयौ
सिन्वनीयाः
Accusative
सिन्वनीयम्
सिन्वनीयौ
सिन्वनीयान्
Instrumental
सिन्वनीयेन
सिन्वनीयाभ्याम्
सिन्वनीयैः
Dative
सिन्वनीयाय
सिन्वनीयाभ्याम्
सिन्वनीयेभ्यः
Ablative
सिन्वनीयात् / सिन्वनीयाद्
सिन्वनीयाभ्याम्
सिन्वनीयेभ्यः
Genitive
सिन्वनीयस्य
सिन्वनीययोः
सिन्वनीयानाम्
Locative
सिन्वनीये
सिन्वनीययोः
सिन्वनीयेषु
Sing.
Dual
Plu.
Nomin.
सिन्वनीयः
सिन्वनीयौ
सिन्वनीयाः
Vocative
सिन्वनीय
सिन्वनीयौ
सिन्वनीयाः
Accus.
सिन्वनीयम्
सिन्वनीयौ
सिन्वनीयान्
Instrum.
सिन्वनीयेन
सिन्वनीयाभ्याम्
सिन्वनीयैः
Dative
सिन्वनीयाय
सिन्वनीयाभ्याम्
सिन्वनीयेभ्यः
Ablative
सिन्वनीयात् / सिन्वनीयाद्
सिन्वनीयाभ्याम्
सिन्वनीयेभ्यः
Genitive
सिन्वनीयस्य
सिन्वनीययोः
सिन्वनीयानाम्
Locative
सिन्वनीये
सिन्वनीययोः
सिन्वनीयेषु
Others