सिनान శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सिनानः
सिनानौ
सिनानाः
సంబోధన
सिनान
सिनानौ
सिनानाः
ద్వితీయా
सिनानम्
सिनानौ
सिनानान्
తృతీయా
सिनानेन
सिनानाभ्याम्
सिनानैः
చతుర్థీ
सिनानाय
सिनानाभ्याम्
सिनानेभ्यः
పంచమీ
सिनानात् / सिनानाद्
सिनानाभ्याम्
सिनानेभ्यः
షష్ఠీ
सिनानस्य
सिनानयोः
सिनानानाम्
సప్తమీ
सिनाने
सिनानयोः
सिनानेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सिनानः
सिनानौ
सिनानाः
సంబోధన
सिनान
सिनानौ
सिनानाः
ద్వితీయా
सिनानम्
सिनानौ
सिनानान्
తృతీయా
सिनानेन
सिनानाभ्याम्
सिनानैः
చతుర్థీ
सिनानाय
सिनानाभ्याम्
सिनानेभ्यः
పంచమీ
सिनानात् / सिनानाद्
सिनानाभ्याम्
सिनानेभ्यः
షష్ఠీ
सिनानस्य
सिनानयोः
सिनानानाम्
సప్తమీ
सिनाने
सिनानयोः
सिनानेषु
ఇతరులు