Declension of सिधित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सिधितः
सिधितौ
सिधिताः
Vocative
सिधित
सिधितौ
सिधिताः
Accusative
सिधितम्
सिधितौ
सिधितान्
Instrumental
सिधितेन
सिधिताभ्याम्
सिधितैः
Dative
सिधिताय
सिधिताभ्याम्
सिधितेभ्यः
Ablative
सिधितात् / सिधिताद्
सिधिताभ्याम्
सिधितेभ्यः
Genitive
सिधितस्य
सिधितयोः
सिधितानाम्
Locative
सिधिते
सिधितयोः
सिधितेषु
 
Sing.
Dual
Plu.
Nomin.
सिधितः
सिधितौ
सिधिताः
Vocative
सिधित
सिधितौ
सिधिताः
Accus.
सिधितम्
सिधितौ
सिधितान्
Instrum.
सिधितेन
सिधिताभ्याम्
सिधितैः
Dative
सिधिताय
सिधिताभ्याम्
सिधितेभ्यः
Ablative
सिधितात् / सिधिताद्
सिधिताभ्याम्
सिधितेभ्यः
Genitive
सिधितस्य
सिधितयोः
सिधितानाम्
Locative
सिधिते
सिधितयोः
सिधितेषु


Others