सिद्धान्त শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
सिद्धान्तः
सिद्धान्तौ
सिद्धान्ताः
সম্বোধন
सिद्धान्त
सिद्धान्तौ
सिद्धान्ताः
দ্বিতীয়া
सिद्धान्तम्
सिद्धान्तौ
सिद्धान्तान्
তৃতীয়া
सिद्धान्तेन
सिद्धान्ताभ्याम्
सिद्धान्तैः
চতুর্থী
सिद्धान्ताय
सिद्धान्ताभ्याम्
सिद्धान्तेभ्यः
পঞ্চমী
सिद्धान्तात् / सिद्धान्ताद्
सिद्धान्ताभ्याम्
सिद्धान्तेभ्यः
ষষ্ঠী
सिद्धान्तस्य
सिद्धान्तयोः
सिद्धान्तानाम्
সপ্তমী
सिद्धान्ते
सिद्धान्तयोः
सिद्धान्तेषु
এক
দ্বিবচন
বহু.
প্রথমা
सिद्धान्तः
सिद्धान्तौ
सिद्धान्ताः
সম্বোধন
सिद्धान्त
सिद्धान्तौ
सिद्धान्ताः
দ্বিতীয়া
सिद्धान्तम्
सिद्धान्तौ
सिद्धान्तान्
তৃতীয়া
सिद्धान्तेन
सिद्धान्ताभ्याम्
सिद्धान्तैः
চতুর্থী
सिद्धान्ताय
सिद्धान्ताभ्याम्
सिद्धान्तेभ्यः
পঞ্চমী
सिद्धान्तात् / सिद्धान्ताद्
सिद्धान्ताभ्याम्
सिद्धान्तेभ्यः
ষষ্ঠী
सिद्धान्तस्य
सिद्धान्तयोः
सिद्धान्तानाम्
সপ্তমী
सिद्धान्ते
सिद्धान्तयोः
सिद्धान्तेषु