Declension of सिट
(Masculine)
Singular
Dual
Plural
Nominative
सिटः
सिटौ
सिटाः
Vocative
सिट
सिटौ
सिटाः
Accusative
सिटम्
सिटौ
सिटान्
Instrumental
सिटेन
सिटाभ्याम्
सिटैः
Dative
सिटाय
सिटाभ्याम्
सिटेभ्यः
Ablative
सिटात् / सिटाद्
सिटाभ्याम्
सिटेभ्यः
Genitive
सिटस्य
सिटयोः
सिटानाम्
Locative
सिटे
सिटयोः
सिटेषु
Sing.
Dual
Plu.
Nomin.
सिटः
सिटौ
सिटाः
Vocative
सिट
सिटौ
सिटाः
Accus.
सिटम्
सिटौ
सिटान्
Instrum.
सिटेन
सिटाभ्याम्
सिटैः
Dative
सिटाय
सिटाभ्याम्
सिटेभ्यः
Ablative
सिटात् / सिटाद्
सिटाभ्याम्
सिटेभ्यः
Genitive
सिटस्य
सिटयोः
सिटानाम्
Locative
सिटे
सिटयोः
सिटेषु
Others