सिञ्चमान শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
সম্বোধন
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
দ্বিতীয়া
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
তৃতীয়া
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
চতুর্থী
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
পঞ্চমী
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ষষ্ঠী
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
সপ্তমী
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
সম্বোধন
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
দ্বিতীয়া
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
তৃতীয়া
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
চতুর্থী
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
পঞ্চমী
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ষষ্ঠী
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
সপ্তমী
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु


অন্যান্য