Declension of सायाह्न
(Masculine)
Singular
Dual
Plural
Nominative
सायाह्नः
सायाह्नौ
सायाह्नाः
Vocative
सायाह्न
सायाह्नौ
सायाह्नाः
Accusative
सायाह्नम्
सायाह्नौ
सायाह्नान्
Instrumental
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
Dative
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
Ablative
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
Genitive
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
Locative
सायाह्ने
सायाह्नयोः
सायाह्नेषु
Sing.
Dual
Plu.
Nomin.
सायाह्नः
सायाह्नौ
सायाह्नाः
Vocative
सायाह्न
सायाह्नौ
सायाह्नाः
Accus.
सायाह्नम्
सायाह्नौ
सायाह्नान्
Instrum.
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
Dative
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
Ablative
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
Genitive
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
Locative
सायाह्ने
सायाह्नयोः
सायाह्नेषु