Declension of सामानग्रामिक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सामानग्रामिकः
सामानग्रामिकौ
सामानग्रामिकाः
Vocative
सामानग्रामिक
सामानग्रामिकौ
सामानग्रामिकाः
Accusative
सामानग्रामिकम्
सामानग्रामिकौ
सामानग्रामिकान्
Instrumental
सामानग्रामिकेण
सामानग्रामिकाभ्याम्
सामानग्रामिकैः
Dative
सामानग्रामिकाय
सामानग्रामिकाभ्याम्
सामानग्रामिकेभ्यः
Ablative
सामानग्रामिकात् / सामानग्रामिकाद्
सामानग्रामिकाभ्याम्
सामानग्रामिकेभ्यः
Genitive
सामानग्रामिकस्य
सामानग्रामिकयोः
सामानग्रामिकाणाम्
Locative
सामानग्रामिके
सामानग्रामिकयोः
सामानग्रामिकेषु
 
Sing.
Dual
Plu.
Nomin.
सामानग्रामिकः
सामानग्रामिकौ
सामानग्रामिकाः
Vocative
सामानग्रामिक
सामानग्रामिकौ
सामानग्रामिकाः
Accus.
सामानग्रामिकम्
सामानग्रामिकौ
सामानग्रामिकान्
Instrum.
सामानग्रामिकेण
सामानग्रामिकाभ्याम्
सामानग्रामिकैः
Dative
सामानग्रामिकाय
सामानग्रामिकाभ्याम्
सामानग्रामिकेभ्यः
Ablative
सामानग्रामिकात् / सामानग्रामिकाद्
सामानग्रामिकाभ्याम्
सामानग्रामिकेभ्यः
Genitive
सामानग्रामिकस्य
सामानग्रामिकयोः
सामानग्रामिकाणाम्
Locative
सामानग्रामिके
सामानग्रामिकयोः
सामानग्रामिकेषु


Others