Declension of सामयाचारिक
(Masculine)
Singular
Dual
Plural
Nominative
सामयाचारिकः
सामयाचारिकौ
सामयाचारिकाः
Vocative
सामयाचारिक
सामयाचारिकौ
सामयाचारिकाः
Accusative
सामयाचारिकम्
सामयाचारिकौ
सामयाचारिकान्
Instrumental
सामयाचारिकेण
सामयाचारिकाभ्याम्
सामयाचारिकैः
Dative
सामयाचारिकाय
सामयाचारिकाभ्याम्
सामयाचारिकेभ्यः
Ablative
सामयाचारिकात् / सामयाचारिकाद्
सामयाचारिकाभ्याम्
सामयाचारिकेभ्यः
Genitive
सामयाचारिकस्य
सामयाचारिकयोः
सामयाचारिकाणाम्
Locative
सामयाचारिके
सामयाचारिकयोः
सामयाचारिकेषु
Sing.
Dual
Plu.
Nomin.
सामयाचारिकः
सामयाचारिकौ
सामयाचारिकाः
Vocative
सामयाचारिक
सामयाचारिकौ
सामयाचारिकाः
Accus.
सामयाचारिकम्
सामयाचारिकौ
सामयाचारिकान्
Instrum.
सामयाचारिकेण
सामयाचारिकाभ्याम्
सामयाचारिकैः
Dative
सामयाचारिकाय
सामयाचारिकाभ्याम्
सामयाचारिकेभ्यः
Ablative
सामयाचारिकात् / सामयाचारिकाद्
सामयाचारिकाभ्याम्
सामयाचारिकेभ्यः
Genitive
सामयाचारिकस्य
सामयाचारिकयोः
सामयाचारिकाणाम्
Locative
सामयाचारिके
सामयाचारिकयोः
सामयाचारिकेषु
Others