Declension of सामयमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सामयमानः
सामयमानौ
सामयमानाः
Vocative
सामयमान
सामयमानौ
सामयमानाः
Accusative
सामयमानम्
सामयमानौ
सामयमानान्
Instrumental
सामयमानेन
सामयमानाभ्याम्
सामयमानैः
Dative
सामयमानाय
सामयमानाभ्याम्
सामयमानेभ्यः
Ablative
सामयमानात् / सामयमानाद्
सामयमानाभ्याम्
सामयमानेभ्यः
Genitive
सामयमानस्य
सामयमानयोः
सामयमानानाम्
Locative
सामयमाने
सामयमानयोः
सामयमानेषु
 
Sing.
Dual
Plu.
Nomin.
सामयमानः
सामयमानौ
सामयमानाः
Vocative
सामयमान
सामयमानौ
सामयमानाः
Accus.
सामयमानम्
सामयमानौ
सामयमानान्
Instrum.
सामयमानेन
सामयमानाभ्याम्
सामयमानैः
Dative
सामयमानाय
सामयमानाभ्याम्
सामयमानेभ्यः
Ablative
सामयमानात् / सामयमानाद्
सामयमानाभ्याम्
सामयमानेभ्यः
Genitive
सामयमानस्य
सामयमानयोः
सामयमानानाम्
Locative
सामयमाने
सामयमानयोः
सामयमानेषु


Others