सामन শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
सामनः
सामनौ
सामनाः
সম্বোধন
सामन
सामनौ
सामनाः
দ্বিতীয়া
सामनम्
सामनौ
सामनान्
তৃতীয়া
सामनेन
सामनाभ्याम्
सामनैः
চতুর্থী
सामनाय
सामनाभ्याम्
सामनेभ्यः
পঞ্চমী
सामनात् / सामनाद्
सामनाभ्याम्
सामनेभ्यः
ষষ্ঠী
सामनस्य
सामनयोः
सामनानाम्
সপ্তমী
सामने
सामनयोः
सामनेषु
এক
দ্বিবচন
বহু.
প্রথমা
सामनः
सामनौ
सामनाः
সম্বোধন
सामन
सामनौ
सामनाः
দ্বিতীয়া
सामनम्
सामनौ
सामनान्
তৃতীয়া
सामनेन
सामनाभ्याम्
सामनैः
চতুর্থী
सामनाय
सामनाभ्याम्
सामनेभ्यः
পঞ্চমী
सामनात् / सामनाद्
सामनाभ्याम्
सामनेभ्यः
ষষ্ঠী
सामनस्य
सामनयोः
सामनानाम्
সপ্তমী
सामने
सामनयोः
सामनेषु
অন্যান্য