Declension of सामना

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
सामना
सामने
सामनाः
Vocative
सामने
सामने
सामनाः
Accusative
सामनाम्
सामने
सामनाः
Instrumental
सामनया
सामनाभ्याम्
सामनाभिः
Dative
सामनायै
सामनाभ्याम्
सामनाभ्यः
Ablative
सामनायाः
सामनाभ्याम्
सामनाभ्यः
Genitive
सामनायाः
सामनयोः
सामनानाम्
Locative
सामनायाम्
सामनयोः
सामनासु
 
Sing.
Dual
Plu.
Nomin.
सामना
सामने
सामनाः
Vocative
सामने
सामने
सामनाः
Accus.
सामनाम्
सामने
सामनाः
Instrum.
सामनया
सामनाभ्याम्
सामनाभिः
Dative
सामनायै
सामनाभ्याम्
सामनाभ्यः
Ablative
सामनायाः
सामनाभ्याम्
सामनाभ्यः
Genitive
सामनायाः
सामनयोः
सामनानाम्
Locative
सामनायाम्
सामनयोः
सामनासु


Others