Declension of सापत्न

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सापत्नः
सापत्नौ
सापत्नाः
Vocative
सापत्न
सापत्नौ
सापत्नाः
Accusative
सापत्नम्
सापत्नौ
सापत्नान्
Instrumental
सापत्नेन
सापत्नाभ्याम्
सापत्नैः
Dative
सापत्नाय
सापत्नाभ्याम्
सापत्नेभ्यः
Ablative
सापत्नात् / सापत्नाद्
सापत्नाभ्याम्
सापत्नेभ्यः
Genitive
सापत्नस्य
सापत्नयोः
सापत्नानाम्
Locative
सापत्ने
सापत्नयोः
सापत्नेषु
 
Sing.
Dual
Plu.
Nomin.
सापत्नः
सापत्नौ
सापत्नाः
Vocative
सापत्न
सापत्नौ
सापत्नाः
Accus.
सापत्नम्
सापत्नौ
सापत्नान्
Instrum.
सापत्नेन
सापत्नाभ्याम्
सापत्नैः
Dative
सापत्नाय
सापत्नाभ्याम्
सापत्नेभ्यः
Ablative
सापत्नात् / सापत्नाद्
सापत्नाभ्याम्
सापत्नेभ्यः
Genitive
सापत्नस्य
सापत्नयोः
सापत्नानाम्
Locative
सापत्ने
सापत्नयोः
सापत्नेषु