सान శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सानम्
साने
सानानि
సంబోధన
सान
साने
सानानि
ద్వితీయా
सानम्
साने
सानानि
తృతీయా
सानेन
सानाभ्याम्
सानैः
చతుర్థీ
सानाय
सानाभ्याम्
सानेभ्यः
పంచమీ
सानात् / सानाद्
सानाभ्याम्
सानेभ्यः
షష్ఠీ
सानस्य
सानयोः
सानानाम्
సప్తమీ
साने
सानयोः
सानेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
सानम्
साने
सानानि
సంబోధన
सान
साने
सानानि
ద్వితీయా
सानम्
साने
सानानि
తృతీయా
सानेन
सानाभ्याम्
सानैः
చతుర్థీ
सानाय
सानाभ्याम्
सानेभ्यः
పంచమీ
सानात् / सानाद्
सानाभ्याम्
सानेभ्यः
షష్ఠీ
सानस्य
सानयोः
सानानाम्
సప్తమీ
साने
सानयोः
सानेषु
ఇతరులు