सान्त्व శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सान्त्वः
सान्त्वौ
सान्त्वाः
సంబోధన
सान्त्व
सान्त्वौ
सान्त्वाः
ద్వితీయా
सान्त्वम्
सान्त्वौ
सान्त्वान्
తృతీయా
सान्त्वेन
सान्त्वाभ्याम्
सान्त्वैः
చతుర్థీ
सान्त्वाय
सान्त्वाभ्याम्
सान्त्वेभ्यः
పంచమీ
सान्त्वात् / सान्त्वाद्
सान्त्वाभ्याम्
सान्त्वेभ्यः
షష్ఠీ
सान्त्वस्य
सान्त्वयोः
सान्त्वानाम्
సప్తమీ
सान्त्वे
सान्त्वयोः
सान्त्वेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सान्त्वः
सान्त्वौ
सान्त्वाः
సంబోధన
सान्त्व
सान्त्वौ
सान्त्वाः
ద్వితీయా
सान्त्वम्
सान्त्वौ
सान्त्वान्
తృతీయా
सान्त्वेन
सान्त्वाभ्याम्
सान्त्वैः
చతుర్థీ
सान्त्वाय
सान्त्वाभ्याम्
सान्त्वेभ्यः
పంచమీ
सान्त्वात् / सान्त्वाद्
सान्त्वाभ्याम्
सान्त्वेभ्यः
షష్ఠీ
सान्त्वस्य
सान्त्वयोः
सान्त्वानाम्
సప్తమీ
सान्त्वे
सान्त्वयोः
सान्त्वेषु


ఇతరులు