सान्त्वनीय শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
सान्त्वनीयः
सान्त्वनीयौ
सान्त्वनीयाः
সম্বোধন
सान्त्वनीय
सान्त्वनीयौ
सान्त्वनीयाः
দ্বিতীয়া
सान्त्वनीयम्
सान्त्वनीयौ
सान्त्वनीयान्
তৃতীয়া
सान्त्वनीयेन
सान्त्वनीयाभ्याम्
सान्त्वनीयैः
চতুর্থী
सान्त्वनीयाय
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
পঞ্চমী
सान्त्वनीयात् / सान्त्वनीयाद्
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
ষষ্ঠী
सान्त्वनीयस्य
सान्त्वनीययोः
सान्त्वनीयानाम्
সপ্তমী
सान्त्वनीये
सान्त्वनीययोः
सान्त्वनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
सान्त्वनीयः
सान्त्वनीयौ
सान्त्वनीयाः
সম্বোধন
सान्त्वनीय
सान्त्वनीयौ
सान्त्वनीयाः
দ্বিতীয়া
सान्त्वनीयम्
सान्त्वनीयौ
सान्त्वनीयान्
তৃতীয়া
सान्त्वनीयेन
सान्त्वनीयाभ्याम्
सान्त्वनीयैः
চতুর্থী
सान्त्वनीयाय
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
পঞ্চমী
सान्त्वनीयात् / सान्त्वनीयाद्
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
ষষ্ঠী
सान्त्वनीयस्य
सान्त्वनीययोः
सान्त्वनीयानाम्
সপ্তমী
सान्त्वनीये
सान्त्वनीययोः
सान्त्वनीयेषु


অন্যান্য