Declension of श्रन्थयमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्रन्थयमानः
श्रन्थयमानौ
श्रन्थयमानाः
Vocative
श्रन्थयमान
श्रन्थयमानौ
श्रन्थयमानाः
Accusative
श्रन्थयमानम्
श्रन्थयमानौ
श्रन्थयमानान्
Instrumental
श्रन्थयमानेन
श्रन्थयमानाभ्याम्
श्रन्थयमानैः
Dative
श्रन्थयमानाय
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
Ablative
श्रन्थयमानात् / श्रन्थयमानाद्
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
Genitive
श्रन्थयमानस्य
श्रन्थयमानयोः
श्रन्थयमानानाम्
Locative
श्रन्थयमाने
श्रन्थयमानयोः
श्रन्थयमानेषु
 
Sing.
Dual
Plu.
Nomin.
श्रन्थयमानः
श्रन्थयमानौ
श्रन्थयमानाः
Vocative
श्रन्थयमान
श्रन्थयमानौ
श्रन्थयमानाः
Accus.
श्रन्थयमानम्
श्रन्थयमानौ
श्रन्थयमानान्
Instrum.
श्रन्थयमानेन
श्रन्थयमानाभ्याम्
श्रन्थयमानैः
Dative
श्रन्थयमानाय
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
Ablative
श्रन्थयमानात् / श्रन्थयमानाद्
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
Genitive
श्रन्थयमानस्य
श्रन्थयमानयोः
श्रन्थयमानानाम्
Locative
श्रन्थयमाने
श्रन्थयमानयोः
श्रन्थयमानेषु


Others