श्रन्थयमान శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रन्थयमानः
श्रन्थयमानौ
श्रन्थयमानाः
సంబోధన
श्रन्थयमान
श्रन्थयमानौ
श्रन्थयमानाः
ద్వితీయా
श्रन्थयमानम्
श्रन्थयमानौ
श्रन्थयमानान्
తృతీయా
श्रन्थयमानेन
श्रन्थयमानाभ्याम्
श्रन्थयमानैः
చతుర్థీ
श्रन्थयमानाय
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
పంచమీ
श्रन्थयमानात् / श्रन्थयमानाद्
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
షష్ఠీ
श्रन्थयमानस्य
श्रन्थयमानयोः
श्रन्थयमानानाम्
సప్తమీ
श्रन्थयमाने
श्रन्थयमानयोः
श्रन्थयमानेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रन्थयमानः
श्रन्थयमानौ
श्रन्थयमानाः
సంబోధన
श्रन्थयमान
श्रन्थयमानौ
श्रन्थयमानाः
ద్వితీయా
श्रन्थयमानम्
श्रन्थयमानौ
श्रन्थयमानान्
తృతీయా
श्रन्थयमानेन
श्रन्थयमानाभ्याम्
श्रन्थयमानैः
చతుర్థీ
श्रन्थयमानाय
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
పంచమీ
श्रन्थयमानात् / श्रन्थयमानाद्
श्रन्थयमानाभ्याम्
श्रन्थयमानेभ्यः
షష్ఠీ
श्रन्थयमानस्य
श्रन्थयमानयोः
श्रन्थयमानानाम्
సప్తమీ
श्रन्थयमाने
श्रन्थयमानयोः
श्रन्थयमानेषु
ఇతరులు