Declension of श्रन्थमान
(Masculine)
Singular
Dual
Plural
Nominative
श्रन्थमानः
श्रन्थमानौ
श्रन्थमानाः
Vocative
श्रन्थमान
श्रन्थमानौ
श्रन्थमानाः
Accusative
श्रन्थमानम्
श्रन्थमानौ
श्रन्थमानान्
Instrumental
श्रन्थमानेन
श्रन्थमानाभ्याम्
श्रन्थमानैः
Dative
श्रन्थमानाय
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
Ablative
श्रन्थमानात् / श्रन्थमानाद्
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
Genitive
श्रन्थमानस्य
श्रन्थमानयोः
श्रन्थमानानाम्
Locative
श्रन्थमाने
श्रन्थमानयोः
श्रन्थमानेषु
Sing.
Dual
Plu.
Nomin.
श्रन्थमानः
श्रन्थमानौ
श्रन्थमानाः
Vocative
श्रन्थमान
श्रन्थमानौ
श्रन्थमानाः
Accus.
श्रन्थमानम्
श्रन्थमानौ
श्रन्थमानान्
Instrum.
श्रन्थमानेन
श्रन्थमानाभ्याम्
श्रन्थमानैः
Dative
श्रन्थमानाय
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
Ablative
श्रन्थमानात् / श्रन्थमानाद्
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
Genitive
श्रन्थमानस्य
श्रन्थमानयोः
श्रन्थमानानाम्
Locative
श्रन्थमाने
श्रन्थमानयोः
श्रन्थमानेषु
Others