श्रन्थमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रन्थमानः
श्रन्थमानौ
श्रन्थमानाः
సంబోధన
श्रन्थमान
श्रन्थमानौ
श्रन्थमानाः
ద్వితీయా
श्रन्थमानम्
श्रन्थमानौ
श्रन्थमानान्
తృతీయా
श्रन्थमानेन
श्रन्थमानाभ्याम्
श्रन्थमानैः
చతుర్థీ
श्रन्थमानाय
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
పంచమీ
श्रन्थमानात् / श्रन्थमानाद्
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
షష్ఠీ
श्रन्थमानस्य
श्रन्थमानयोः
श्रन्थमानानाम्
సప్తమీ
श्रन्थमाने
श्रन्थमानयोः
श्रन्थमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रन्थमानः
श्रन्थमानौ
श्रन्थमानाः
సంబోధన
श्रन्थमान
श्रन्थमानौ
श्रन्थमानाः
ద్వితీయా
श्रन्थमानम्
श्रन्थमानौ
श्रन्थमानान्
తృతీయా
श्रन्थमानेन
श्रन्थमानाभ्याम्
श्रन्थमानैः
చతుర్థీ
श्रन्थमानाय
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
పంచమీ
श्रन्थमानात् / श्रन्थमानाद्
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
షష్ఠీ
श्रन्थमानस्य
श्रन्थमानयोः
श्रन्थमानानाम्
సప్తమీ
श्रन्थमाने
श्रन्थमानयोः
श्रन्थमानेषु


ఇతరులు