Declension of श्रथयमान
(Masculine)
Singular
Dual
Plural
Nominative
श्रथयमानः
श्रथयमानौ
श्रथयमानाः
Vocative
श्रथयमान
श्रथयमानौ
श्रथयमानाः
Accusative
श्रथयमानम्
श्रथयमानौ
श्रथयमानान्
Instrumental
श्रथयमानेन
श्रथयमानाभ्याम्
श्रथयमानैः
Dative
श्रथयमानाय
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
Ablative
श्रथयमानात् / श्रथयमानाद्
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
Genitive
श्रथयमानस्य
श्रथयमानयोः
श्रथयमानानाम्
Locative
श्रथयमाने
श्रथयमानयोः
श्रथयमानेषु
Sing.
Dual
Plu.
Nomin.
श्रथयमानः
श्रथयमानौ
श्रथयमानाः
Vocative
श्रथयमान
श्रथयमानौ
श्रथयमानाः
Accus.
श्रथयमानम्
श्रथयमानौ
श्रथयमानान्
Instrum.
श्रथयमानेन
श्रथयमानाभ्याम्
श्रथयमानैः
Dative
श्रथयमानाय
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
Ablative
श्रथयमानात् / श्रथयमानाद्
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
Genitive
श्रथयमानस्य
श्रथयमानयोः
श्रथयमानानाम्
Locative
श्रथयमाने
श्रथयमानयोः
श्रथयमानेषु
Others