Declension of श्रथमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्रथमानः
श्रथमानौ
श्रथमानाः
Vocative
श्रथमान
श्रथमानौ
श्रथमानाः
Accusative
श्रथमानम्
श्रथमानौ
श्रथमानान्
Instrumental
श्रथमानेन
श्रथमानाभ्याम्
श्रथमानैः
Dative
श्रथमानाय
श्रथमानाभ्याम्
श्रथमानेभ्यः
Ablative
श्रथमानात् / श्रथमानाद्
श्रथमानाभ्याम्
श्रथमानेभ्यः
Genitive
श्रथमानस्य
श्रथमानयोः
श्रथमानानाम्
Locative
श्रथमाने
श्रथमानयोः
श्रथमानेषु
 
Sing.
Dual
Plu.
Nomin.
श्रथमानः
श्रथमानौ
श्रथमानाः
Vocative
श्रथमान
श्रथमानौ
श्रथमानाः
Accus.
श्रथमानम्
श्रथमानौ
श्रथमानान्
Instrum.
श्रथमानेन
श्रथमानाभ्याम्
श्रथमानैः
Dative
श्रथमानाय
श्रथमानाभ्याम्
श्रथमानेभ्यः
Ablative
श्रथमानात् / श्रथमानाद्
श्रथमानाभ्याम्
श्रथमानेभ्यः
Genitive
श्रथमानस्य
श्रथमानयोः
श्रथमानानाम्
Locative
श्रथमाने
श्रथमानयोः
श्रथमानेषु


Others