Declension of श्रणक
(Masculine)
Singular
Dual
Plural
Nominative
श्रणकः
श्रणकौ
श्रणकाः
Vocative
श्रणक
श्रणकौ
श्रणकाः
Accusative
श्रणकम्
श्रणकौ
श्रणकान्
Instrumental
श्रणकेन
श्रणकाभ्याम्
श्रणकैः
Dative
श्रणकाय
श्रणकाभ्याम्
श्रणकेभ्यः
Ablative
श्रणकात् / श्रणकाद्
श्रणकाभ्याम्
श्रणकेभ्यः
Genitive
श्रणकस्य
श्रणकयोः
श्रणकानाम्
Locative
श्रणके
श्रणकयोः
श्रणकेषु
Sing.
Dual
Plu.
Nomin.
श्रणकः
श्रणकौ
श्रणकाः
Vocative
श्रणक
श्रणकौ
श्रणकाः
Accus.
श्रणकम्
श्रणकौ
श्रणकान्
Instrum.
श्रणकेन
श्रणकाभ्याम्
श्रणकैः
Dative
श्रणकाय
श्रणकाभ्याम्
श्रणकेभ्यः
Ablative
श्रणकात् / श्रणकाद्
श्रणकाभ्याम्
श्रणकेभ्यः
Genitive
श्रणकस्य
श्रणकयोः
श्रणकानाम्
Locative
श्रणके
श्रणकयोः
श्रणकेषु
Others