श्याव শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्यावः
श्यावौ
श्यावाः
সম্বোধন
श्याव
श्यावौ
श्यावाः
দ্বিতীয়া
श्यावम्
श्यावौ
श्यावान्
তৃতীয়া
श्यावेन
श्यावाभ्याम्
श्यावैः
চতুর্থী
श्यावाय
श्यावाभ्याम्
श्यावेभ्यः
পঞ্চমী
श्यावात् / श्यावाद्
श्यावाभ्याम्
श्यावेभ्यः
ষষ্ঠী
श्यावस्य
श्यावयोः
श्यावानाम्
সপ্তমী
श्यावे
श्यावयोः
श्यावेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्यावः
श्यावौ
श्यावाः
সম্বোধন
श्याव
श्यावौ
श्यावाः
দ্বিতীয়া
श्यावम्
श्यावौ
श्यावान्
তৃতীয়া
श्यावेन
श्यावाभ्याम्
श्यावैः
চতুর্থী
श्यावाय
श्यावाभ्याम्
श्यावेभ्यः
পঞ্চমী
श्यावात् / श्यावाद्
श्यावाभ्याम्
श्यावेभ्यः
ষষ্ঠী
श्यावस्य
श्यावयोः
श्यावानाम्
সপ্তমী
श्यावे
श्यावयोः
श्यावेषु


অন্যান্য