श्यावनाय्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्यावनाय्यः
श्यावनाय्यौ
श्यावनाय्याः
সম্বোধন
श्यावनाय्य
श्यावनाय्यौ
श्यावनाय्याः
দ্বিতীয়া
श्यावनाय्यम्
श्यावनाय्यौ
श्यावनाय्यान्
তৃতীয়া
श्यावनाय्येन
श्यावनाय्याभ्याम्
श्यावनाय्यैः
চতুর্থী
श्यावनाय्याय
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
পঞ্চমী
श्यावनाय्यात् / श्यावनाय्याद्
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
ষষ্ঠী
श्यावनाय्यस्य
श्यावनाय्ययोः
श्यावनाय्यानाम्
সপ্তমী
श्यावनाय्ये
श्यावनाय्ययोः
श्यावनाय्येषु
এক
দ্বিবচন
বহু.
প্রথমা
श्यावनाय्यः
श्यावनाय्यौ
श्यावनाय्याः
সম্বোধন
श्यावनाय्य
श्यावनाय्यौ
श्यावनाय्याः
দ্বিতীয়া
श्यावनाय्यम्
श्यावनाय्यौ
श्यावनाय्यान्
তৃতীয়া
श्यावनाय्येन
श्यावनाय्याभ्याम्
श्यावनाय्यैः
চতুর্থী
श्यावनाय्याय
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
পঞ্চমী
श्यावनाय्यात् / श्यावनाय्याद्
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
ষষ্ঠী
श्यावनाय्यस्य
श्यावनाय्ययोः
श्यावनाय्यानाम्
সপ্তমী
श्यावनाय्ये
श्यावनाय्ययोः
श्यावनाय्येषु