Declension of श्यावनायीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्यावनायीयः
श्यावनायीयौ
श्यावनायीयाः
Vocative
श्यावनायीय
श्यावनायीयौ
श्यावनायीयाः
Accusative
श्यावनायीयम्
श्यावनायीयौ
श्यावनायीयान्
Instrumental
श्यावनायीयेन
श्यावनायीयाभ्याम्
श्यावनायीयैः
Dative
श्यावनायीयाय
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
Ablative
श्यावनायीयात् / श्यावनायीयाद्
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
Genitive
श्यावनायीयस्य
श्यावनायीययोः
श्यावनायीयानाम्
Locative
श्यावनायीये
श्यावनायीययोः
श्यावनायीयेषु
 
Sing.
Dual
Plu.
Nomin.
श्यावनायीयः
श्यावनायीयौ
श्यावनायीयाः
Vocative
श्यावनायीय
श्यावनायीयौ
श्यावनायीयाः
Accus.
श्यावनायीयम्
श्यावनायीयौ
श्यावनायीयान्
Instrum.
श्यावनायीयेन
श्यावनायीयाभ्याम्
श्यावनायीयैः
Dative
श्यावनायीयाय
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
Ablative
श्यावनायीयात् / श्यावनायीयाद्
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
Genitive
श्यावनायीयस्य
श्यावनायीययोः
श्यावनायीयानाम्
Locative
श्यावनायीये
श्यावनायीययोः
श्यावनायीयेषु


Others