Declension of श्याल
(Masculine)
Singular
Dual
Plural
Nominative
श्यालः
श्यालौ
श्यालाः
Vocative
श्याल
श्यालौ
श्यालाः
Accusative
श्यालम्
श्यालौ
श्यालान्
Instrumental
श्यालेन
श्यालाभ्याम्
श्यालैः
Dative
श्यालाय
श्यालाभ्याम्
श्यालेभ्यः
Ablative
श्यालात् / श्यालाद्
श्यालाभ्याम्
श्यालेभ्यः
Genitive
श्यालस्य
श्यालयोः
श्यालानाम्
Locative
श्याले
श्यालयोः
श्यालेषु
Sing.
Dual
Plu.
Nomin.
श्यालः
श्यालौ
श्यालाः
Vocative
श्याल
श्यालौ
श्यालाः
Accus.
श्यालम्
श्यालौ
श्यालान्
Instrum.
श्यालेन
श्यालाभ्याम्
श्यालैः
Dative
श्यालाय
श्यालाभ्याम्
श्यालेभ्यः
Ablative
श्यालात् / श्यालाद्
श्यालाभ्याम्
श्यालेभ्यः
Genitive
श्यालस्य
श्यालयोः
श्यालानाम्
Locative
श्याले
श्यालयोः
श्यालेषु