श्यायमान শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्यायमानः
श्यायमानौ
श्यायमानाः
সম্বোধন
श्यायमान
श्यायमानौ
श्यायमानाः
দ্বিতীয়া
श्यायमानम्
श्यायमानौ
श्यायमानान्
তৃতীয়া
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
চতুর্থী
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
পঞ্চমী
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
ষষ্ঠী
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
সপ্তমী
श्यायमाने
श्यायमानयोः
श्यायमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्यायमानः
श्यायमानौ
श्यायमानाः
সম্বোধন
श्यायमान
श्यायमानौ
श्यायमानाः
দ্বিতীয়া
श्यायमानम्
श्यायमानौ
श्यायमानान्
তৃতীয়া
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
চতুর্থী
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
পঞ্চমী
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
ষষ্ঠী
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
সপ্তমী
श्यायमाने
श्यायमानयोः
श्यायमानेषु


অন্যান্য