Declension of श्यामाक
(Masculine)
Singular
Dual
Plural
Nominative
श्यामाकः
श्यामाकौ
श्यामाकाः
Vocative
श्यामाक
श्यामाकौ
श्यामाकाः
Accusative
श्यामाकम्
श्यामाकौ
श्यामाकान्
Instrumental
श्यामाकेन
श्यामाकाभ्याम्
श्यामाकैः
Dative
श्यामाकाय
श्यामाकाभ्याम्
श्यामाकेभ्यः
Ablative
श्यामाकात् / श्यामाकाद्
श्यामाकाभ्याम्
श्यामाकेभ्यः
Genitive
श्यामाकस्य
श्यामाकयोः
श्यामाकानाम्
Locative
श्यामाके
श्यामाकयोः
श्यामाकेषु
Sing.
Dual
Plu.
Nomin.
श्यामाकः
श्यामाकौ
श्यामाकाः
Vocative
श्यामाक
श्यामाकौ
श्यामाकाः
Accus.
श्यामाकम्
श्यामाकौ
श्यामाकान्
Instrum.
श्यामाकेन
श्यामाकाभ्याम्
श्यामाकैः
Dative
श्यामाकाय
श्यामाकाभ्याम्
श्यामाकेभ्यः
Ablative
श्यामाकात् / श्यामाकाद्
श्यामाकाभ्याम्
श्यामाकेभ्यः
Genitive
श्यामाकस्य
श्यामाकयोः
श्यामाकानाम्
Locative
श्यामाके
श्यामाकयोः
श्यामाकेषु
Others