Declension of श्यामकिक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्यामकिकः
श्यामकिकौ
श्यामकिकाः
Vocative
श्यामकिक
श्यामकिकौ
श्यामकिकाः
Accusative
श्यामकिकम्
श्यामकिकौ
श्यामकिकान्
Instrumental
श्यामकिकेन
श्यामकिकाभ्याम्
श्यामकिकैः
Dative
श्यामकिकाय
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
Ablative
श्यामकिकात् / श्यामकिकाद्
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
Genitive
श्यामकिकस्य
श्यामकिकयोः
श्यामकिकानाम्
Locative
श्यामकिके
श्यामकिकयोः
श्यामकिकेषु
 
Sing.
Dual
Plu.
Nomin.
श्यामकिकः
श्यामकिकौ
श्यामकिकाः
Vocative
श्यामकिक
श्यामकिकौ
श्यामकिकाः
Accus.
श्यामकिकम्
श्यामकिकौ
श्यामकिकान्
Instrum.
श्यामकिकेन
श्यामकिकाभ्याम्
श्यामकिकैः
Dative
श्यामकिकाय
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
Ablative
श्यामकिकात् / श्यामकिकाद्
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
Genitive
श्यामकिकस्य
श्यामकिकयोः
श्यामकिकानाम्
Locative
श्यामकिके
श्यामकिकयोः
श्यामकिकेषु


Others