Declension of श्यान
(Masculine)
Singular
Dual
Plural
Nominative
श्यानः
श्यानौ
श्यानाः
Vocative
श्यान
श्यानौ
श्यानाः
Accusative
श्यानम्
श्यानौ
श्यानान्
Instrumental
श्यानेन
श्यानाभ्याम्
श्यानैः
Dative
श्यानाय
श्यानाभ्याम्
श्यानेभ्यः
Ablative
श्यानात् / श्यानाद्
श्यानाभ्याम्
श्यानेभ्यः
Genitive
श्यानस्य
श्यानयोः
श्यानानाम्
Locative
श्याने
श्यानयोः
श्यानेषु
Sing.
Dual
Plu.
Nomin.
श्यानः
श्यानौ
श्यानाः
Vocative
श्यान
श्यानौ
श्यानाः
Accus.
श्यानम्
श्यानौ
श्यानान्
Instrum.
श्यानेन
श्यानाभ्याम्
श्यानैः
Dative
श्यानाय
श्यानाभ्याम्
श्यानेभ्यः
Ablative
श्यानात् / श्यानाद्
श्यानाभ्याम्
श्यानेभ्यः
Genitive
श्यानस्य
श्यानयोः
श्यानानाम्
Locative
श्याने
श्यानयोः
श्यानेषु
Others