श्मीलक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्मीलकः
श्मीलकौ
श्मीलकाः
সম্বোধন
श्मीलक
श्मीलकौ
श्मीलकाः
দ্বিতীয়া
श्मीलकम्
श्मीलकौ
श्मीलकान्
তৃতীয়া
श्मीलकेन
श्मीलकाभ्याम्
श्मीलकैः
চতুর্থী
श्मीलकाय
श्मीलकाभ्याम्
श्मीलकेभ्यः
পঞ্চমী
श्मीलकात् / श्मीलकाद्
श्मीलकाभ्याम्
श्मीलकेभ्यः
ষষ্ঠী
श्मीलकस्य
श्मीलकयोः
श्मीलकानाम्
সপ্তমী
श्मीलके
श्मीलकयोः
श्मीलकेषु
এক
দ্বিবচন
বহু.
প্রথমা
श्मीलकः
श्मीलकौ
श्मीलकाः
সম্বোধন
श्मीलक
श्मीलकौ
श्मीलकाः
দ্বিতীয়া
श्मीलकम्
श्मीलकौ
श्मीलकान्
তৃতীয়া
श्मीलकेन
श्मीलकाभ्याम्
श्मीलकैः
চতুর্থী
श्मीलकाय
श्मीलकाभ्याम्
श्मीलकेभ्यः
পঞ্চমী
श्मीलकात् / श्मीलकाद्
श्मीलकाभ्याम्
श्मीलकेभ्यः
ষষ্ঠী
श्मीलकस्य
श्मीलकयोः
श्मीलकानाम्
সপ্তমী
श्मीलके
श्मीलकयोः
श्मीलकेषु
অন্যান্য