Declension of श्नथ
(Masculine)
Singular
Dual
Plural
Nominative
श्नथः
श्नथौ
श्नथाः
Vocative
श्नथ
श्नथौ
श्नथाः
Accusative
श्नथम्
श्नथौ
श्नथान्
Instrumental
श्नथेन
श्नथाभ्याम्
श्नथैः
Dative
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
Ablative
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
Genitive
श्नथस्य
श्नथयोः
श्नथानाम्
Locative
श्नथे
श्नथयोः
श्नथेषु
Sing.
Dual
Plu.
Nomin.
श्नथः
श्नथौ
श्नथाः
Vocative
श्नथ
श्नथौ
श्नथाः
Accus.
श्नथम्
श्नथौ
श्नथान्
Instrum.
श्नथेन
श्नथाभ्याम्
श्नथैः
Dative
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
Ablative
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
Genitive
श्नथस्य
श्नथयोः
श्नथानाम्
Locative
श्नथे
श्नथयोः
श्नथेषु
Others