Declension of श्नथनीय
(Masculine)
Singular
Dual
Plural
Nominative
श्नथनीयः
श्नथनीयौ
श्नथनीयाः
Vocative
श्नथनीय
श्नथनीयौ
श्नथनीयाः
Accusative
श्नथनीयम्
श्नथनीयौ
श्नथनीयान्
Instrumental
श्नथनीयेन
श्नथनीयाभ्याम्
श्नथनीयैः
Dative
श्नथनीयाय
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
Ablative
श्नथनीयात् / श्नथनीयाद्
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
Genitive
श्नथनीयस्य
श्नथनीययोः
श्नथनीयानाम्
Locative
श्नथनीये
श्नथनीययोः
श्नथनीयेषु
Sing.
Dual
Plu.
Nomin.
श्नथनीयः
श्नथनीयौ
श्नथनीयाः
Vocative
श्नथनीय
श्नथनीयौ
श्नथनीयाः
Accus.
श्नथनीयम्
श्नथनीयौ
श्नथनीयान्
Instrum.
श्नथनीयेन
श्नथनीयाभ्याम्
श्नथनीयैः
Dative
श्नथनीयाय
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
Ablative
श्नथनीयात् / श्नथनीयाद्
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
Genitive
श्नथनीयस्य
श्नथनीययोः
श्नथनीयानाम्
Locative
श्नथनीये
श्नथनीययोः
श्नथनीयेषु
Others