श्नथनीय শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्नथनीयः
श्नथनीयौ
श्नथनीयाः
সম্বোধন
श्नथनीय
श्नथनीयौ
श्नथनीयाः
দ্বিতীয়া
श्नथनीयम्
श्नथनीयौ
श्नथनीयान्
তৃতীয়া
श्नथनीयेन
श्नथनीयाभ्याम्
श्नथनीयैः
চতুর্থী
श्नथनीयाय
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
পঞ্চমী
श्नथनीयात् / श्नथनीयाद्
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
ষষ্ঠী
श्नथनीयस्य
श्नथनीययोः
श्नथनीयानाम्
সপ্তমী
श्नथनीये
श्नथनीययोः
श्नथनीयेषु
এক
দ্বিবচন
বহু.
প্রথমা
श्नथनीयः
श्नथनीयौ
श्नथनीयाः
সম্বোধন
श्नथनीय
श्नथनीयौ
श्नथनीयाः
দ্বিতীয়া
श्नथनीयम्
श्नथनीयौ
श्नथनीयान्
তৃতীয়া
श्नथनीयेन
श्नथनीयाभ्याम्
श्नथनीयैः
চতুর্থী
श्नथनीयाय
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
পঞ্চমী
श्नथनीयात् / श्नथनीयाद्
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
ষষ্ঠী
श्नथनीयस्य
श्नथनीययोः
श्नथनीयानाम्
সপ্তমী
श्नथनीये
श्नथनीययोः
श्नथनीयेषु
অন্যান্য