शौवावतानिक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शौवावतानिकः
शौवावतानिकौ
शौवावतानिकाः
సంబోధన
शौवावतानिक
शौवावतानिकौ
शौवावतानिकाः
ద్వితీయా
शौवावतानिकम्
शौवावतानिकौ
शौवावतानिकान्
తృతీయా
शौवावतानिकेन
शौवावतानिकाभ्याम्
शौवावतानिकैः
చతుర్థీ
शौवावतानिकाय
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
పంచమీ
शौवावतानिकात् / शौवावतानिकाद्
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
షష్ఠీ
शौवावतानिकस्य
शौवावतानिकयोः
शौवावतानिकानाम्
సప్తమీ
शौवावतानिके
शौवावतानिकयोः
शौवावतानिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शौवावतानिकः
शौवावतानिकौ
शौवावतानिकाः
సంబోధన
शौवावतानिक
शौवावतानिकौ
शौवावतानिकाः
ద్వితీయా
शौवावतानिकम्
शौवावतानिकौ
शौवावतानिकान्
తృతీయా
शौवावतानिकेन
शौवावतानिकाभ्याम्
शौवावतानिकैः
చతుర్థీ
शौवावतानिकाय
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
పంచమీ
शौवावतानिकात् / शौवावतानिकाद्
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
షష్ఠీ
शौवावतानिकस्य
शौवावतानिकयोः
शौवावतानिकानाम्
సప్తమీ
शौवावतानिके
शौवावतानिकयोः
शौवावतानिकेषु


ఇతరులు