शौवस्तिक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शौवस्तिकः
शौवस्तिकौ
शौवस्तिकाः
సంబోధన
शौवस्तिक
शौवस्तिकौ
शौवस्तिकाः
ద్వితీయా
शौवस्तिकम्
शौवस्तिकौ
शौवस्तिकान्
తృతీయా
शौवस्तिकेन
शौवस्तिकाभ्याम्
शौवस्तिकैः
చతుర్థీ
शौवस्तिकाय
शौवस्तिकाभ्याम्
शौवस्तिकेभ्यः
పంచమీ
शौवस्तिकात् / शौवस्तिकाद्
शौवस्तिकाभ्याम्
शौवस्तिकेभ्यः
షష్ఠీ
शौवस्तिकस्य
शौवस्तिकयोः
शौवस्तिकानाम्
సప్తమీ
शौवस्तिके
शौवस्तिकयोः
शौवस्तिकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
शौवस्तिकः
शौवस्तिकौ
शौवस्तिकाः
సంబోధన
शौवस्तिक
शौवस्तिकौ
शौवस्तिकाः
ద్వితీయా
शौवस्तिकम्
शौवस्तिकौ
शौवस्तिकान्
తృతీయా
शौवस्तिकेन
शौवस्तिकाभ्याम्
शौवस्तिकैः
చతుర్థీ
शौवस्तिकाय
शौवस्तिकाभ्याम्
शौवस्तिकेभ्यः
పంచమీ
शौवस्तिकात् / शौवस्तिकाद्
शौवस्तिकाभ्याम्
शौवस्तिकेभ्यः
షష్ఠీ
शौवस्तिकस्य
शौवस्तिकयोः
शौवस्तिकानाम्
సప్తమీ
शौवस्तिके
शौवस्तिकयोः
शौवस्तिकेषु
ఇతరులు