Declension of शौवन

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
शौवनः
शौवनौ
शौवनाः
Vocative
शौवन
शौवनौ
शौवनाः
Accusative
शौवनम्
शौवनौ
शौवनान्
Instrumental
शौवनेन
शौवनाभ्याम्
शौवनैः
Dative
शौवनाय
शौवनाभ्याम्
शौवनेभ्यः
Ablative
शौवनात् / शौवनाद्
शौवनाभ्याम्
शौवनेभ्यः
Genitive
शौवनस्य
शौवनयोः
शौवनानाम्
Locative
शौवने
शौवनयोः
शौवनेषु
 
Sing.
Dual
Plu.
Nomin.
शौवनः
शौवनौ
शौवनाः
Vocative
शौवन
शौवनौ
शौवनाः
Accus.
शौवनम्
शौवनौ
शौवनान्
Instrum.
शौवनेन
शौवनाभ्याम्
शौवनैः
Dative
शौवनाय
शौवनाभ्याम्
शौवनेभ्यः
Ablative
शौवनात् / शौवनाद्
शौवनाभ्याम्
शौवनेभ्यः
Genitive
शौवनस्य
शौवनयोः
शौवनानाम्
Locative
शौवने
शौवनयोः
शौवनेषु


Others