शौनक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शौनकः
शौनकौ
शौनकाः
సంబోధన
शौनक
शौनकौ
शौनकाः
ద్వితీయా
शौनकम्
शौनकौ
शौनकान्
తృతీయా
शौनकेन
शौनकाभ्याम्
शौनकैः
చతుర్థీ
शौनकाय
शौनकाभ्याम्
शौनकेभ्यः
పంచమీ
शौनकात् / शौनकाद्
शौनकाभ्याम्
शौनकेभ्यः
షష్ఠీ
शौनकस्य
शौनकयोः
शौनकानाम्
సప్తమీ
शौनके
शौनकयोः
शौनकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शौनकः
शौनकौ
शौनकाः
సంబోధన
शौनक
शौनकौ
शौनकाः
ద్వితీయా
शौनकम्
शौनकौ
शौनकान्
తృతీయా
शौनकेन
शौनकाभ्याम्
शौनकैः
చతుర్థీ
शौनकाय
शौनकाभ्याम्
शौनकेभ्यः
పంచమీ
शौनकात् / शौनकाद्
शौनकाभ्याम्
शौनकेभ्यः
షష్ఠీ
शौनकस्य
शौनकयोः
शौनकानाम्
సప్తమీ
शौनके
शौनकयोः
शौनकेषु