Declension of शौण्डिक
(Masculine)
Singular
Dual
Plural
Nominative
शौण्डिकः
शौण्डिकौ
शौण्डिकाः
Vocative
शौण्डिक
शौण्डिकौ
शौण्डिकाः
Accusative
शौण्डिकम्
शौण्डिकौ
शौण्डिकान्
Instrumental
शौण्डिकेन
शौण्डिकाभ्याम्
शौण्डिकैः
Dative
शौण्डिकाय
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
Ablative
शौण्डिकात् / शौण्डिकाद्
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
Genitive
शौण्डिकस्य
शौण्डिकयोः
शौण्डिकानाम्
Locative
शौण्डिके
शौण्डिकयोः
शौण्डिकेषु
Sing.
Dual
Plu.
Nomin.
शौण्डिकः
शौण्डिकौ
शौण्डिकाः
Vocative
शौण्डिक
शौण्डिकौ
शौण्डिकाः
Accus.
शौण्डिकम्
शौण्डिकौ
शौण्डिकान्
Instrum.
शौण्डिकेन
शौण्डिकाभ्याम्
शौण्डिकैः
Dative
शौण्डिकाय
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
Ablative
शौण्डिकात् / शौण्डिकाद्
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
Genitive
शौण्डिकस्य
शौण्डिकयोः
शौण्डिकानाम्
Locative
शौण्डिके
शौण्डिकयोः
शौण्डिकेषु
Others