Declension of शोन

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
शोनः
शोनौ
शोनाः
Vocative
शोन
शोनौ
शोनाः
Accusative
शोनम्
शोनौ
शोनान्
Instrumental
शोनेन
शोनाभ्याम्
शोनैः
Dative
शोनाय
शोनाभ्याम्
शोनेभ्यः
Ablative
शोनात् / शोनाद्
शोनाभ्याम्
शोनेभ्यः
Genitive
शोनस्य
शोनयोः
शोनानाम्
Locative
शोने
शोनयोः
शोनेषु
 
Sing.
Dual
Plu.
Nomin.
शोनः
शोनौ
शोनाः
Vocative
शोन
शोनौ
शोनाः
Accus.
शोनम्
शोनौ
शोनान्
Instrum.
शोनेन
शोनाभ्याम्
शोनैः
Dative
शोनाय
शोनाभ्याम्
शोनेभ्यः
Ablative
शोनात् / शोनाद्
शोनाभ्याम्
शोनेभ्यः
Genitive
शोनस्य
शोनयोः
शोनानाम्
Locative
शोने
शोनयोः
शोनेषु