शोन శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोनः
शोनौ
शोनाः
సంబోధన
शोन
शोनौ
शोनाः
ద్వితీయా
शोनम्
शोनौ
शोनान्
తృతీయా
शोनेन
शोनाभ्याम्
शोनैः
చతుర్థీ
शोनाय
शोनाभ्याम्
शोनेभ्यः
పంచమీ
शोनात् / शोनाद्
शोनाभ्याम्
शोनेभ्यः
షష్ఠీ
शोनस्य
शोनयोः
शोनानाम्
సప్తమీ
शोने
शोनयोः
शोनेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
शोनः
शोनौ
शोनाः
సంబోధన
शोन
शोनौ
शोनाः
ద్వితీయా
शोनम्
शोनौ
शोनान्
తృతీయా
शोनेन
शोनाभ्याम्
शोनैः
చతుర్థీ
शोनाय
शोनाभ्याम्
शोनेभ्यः
పంచమీ
शोनात् / शोनाद्
शोनाभ्याम्
शोनेभ्यः
షష్ఠీ
शोनस्य
शोनयोः
शोनानाम्
సప్తమీ
शोने
शोनयोः
शोनेषु